Wednesday, April 23, 2014

VEDIC BASE OF NATYA SASTRA

Nātya  Śāstra  was created by Supreme Brahman from the  Vedas. The recitative texts  are from Rg Veda, the  musical  songs from Sāma Veda, abhinaya from the Yajur Veda and rasa from Atharva Veda. Thus Nātya  Śāstra  has been brilliantly carved out of the four Vedas embedded with the hidden meanings of the Vedic Scriptures and the Vedāgas and is hailed as the fifth Veda.

sarvaśāstrārtha sampannam  sarvaśilpapravartakam !
tyākhyam pacamam vedam setihāsam karomyaham !!

evam sankalpya bhagavān sarva vedānanusmaran !
nātyavedaśtataścakre  caturvedāga sambhavam !!

jagrāha pāthyamrigvedāt sāmabhyo gītameva ca !
yajurvedādabhinayān rasānātharvaādapi !!