Friday, August 30, 2019

RADHASHTAMI Celebrations - 6 September 2019 - Friday


Sri  Radha is none other than Sri Mahalakshmi, who out of great compassion, facilitates the individual Self to get the divine grace of the Supreme Bhagavan Sri Krishna, the glorious Yogesvara. According to the Scriptures, the best way to approach Sri Krishna is through first obtaining the grace of Sri Radha. Even a grave sinner gets redemption through her ceaseless divine grace and becomes purified to serve the lotus feet of Sri Radhakrishna. Let us not miss this opportunity to offer our humble and sincere prayers to the ever fresh and fragrant queen of Brindavan. On this most auspicious Radhashtami  day, may Sri Radha shower her blessings on all. 

श्रीगोविन्दप्रियां राज्ञीं वृन्दावनमनोहरीम्
कृपास्वरूपिणीं दिव्यां राधादेवीं नमाम्यहम्
माधुर्यरससंपूर्णां माधवमनमोहिनीम्
महाभावनिमग्नां तां मधुराधां नमाम्यहम्॥

SRI RADHA SUPRABHATAM

SRI RADHA ASHTA KALIYA PUJA STOTRAM

Radhai Kattum Pathai (ராதை காட்டும் பாதை)

Radhai Vazhi (கோதிலா இராதை வாழி)


जय जय श्रीराधे  

Saturday, August 3, 2019

LYRICS (SLOKA) FOR RADHA'S CORONATION (RAJYABHISHEK) CEREMONY --- RADHAKRISHNA TV SERIAL --- STAR BHARAT

Radha's Coronation (Rajyabhishek) Ceremony

https://www.hotstar.com/tv/radhakrishn/s-1695/radhas-coronation-ceremony/1000231886

12:13 to 13:42

Sloka Written by Dr.S.Kannan

कम्बुग्रीवा च कामाक्षी कुलदीपा च कोकिला ।

कुङ्कुमगौरवर्णा च  कुचकुम्भसमन्विता 
कोटिचन्द्रप्रभा काव्या कोमला कमलोपमा ।
कालातीता च कन्दर्पा  गान्धर्वी गानलोलुपा ॥
करुणासागरी कान्ता कल्याणी कमलानना ।
गोगोपनायकी गौरी  गाननाट्यविशारदा ॥
दयास्वरूपिणी  दिव्या पशुपक्षिप्रियेश्वरी ।
बिम्बोष्ठी चन्द्रकान्ता च चतुष्षष्टिकलेश्वरी ॥
व्रजमण्डल देवी च  वेणुवाद्यविनोदिनी ।
वृषभानुसुताराधा वन्दनीया च सर्वदा ॥
स्वागतं कीर्तिदापुत्रि स्वागतं  व्रजनायिके ।
स्वागतं मधुराधे च स्वागतं स्वागतं सदा ॥

जय जय श्रीराधे 

kambugrīvā ca kāmākṣī kuladīpā ca kokilā

kuṅkumagauravarṇā ca kucakumbhasamanvitā
koṭicandraprabhā kāvyā komalā kamalopamā

kālātītā ca kandarpā gāndharvī gānalolupā

karuṇāsāgarī kāntā kalyāṇī kamalānanā

gogopanāyakī gaurī gānanāṭyaviśāradā

dayāsvarūpiṇī divyā paśupakṣi priyeśvarī

bimboṣṭhī candrakāntā ca catuṣṣaṣṭikaleśvarī

vrajamaṇḍala devī ca veṇuvādyavinodinī

vṛuṣabhānusutārādhā vandanīyā ca sarvadā

svāgatam kīrtidāputri svāgatam vrajanāyike

svāgatam madhurādhe ca svāgatam svāgatam sadā

जय जय श्रीराधे