Tuesday, June 30, 2020

How was Sagotra determined in ancient times ?

Sagotra  was determined  in ancient times   when  any one of the following  parameters is true:-    

(1)    Both Bridegroom and Bride   belong to the same Gotra

(2)    Both Bridegroom and Bride   belong to the same   Pravara

(3)    Both Bridegroom and Bride have even one Rishi as common in their  Pravara

(4)    Bride is the Sapinda of the Bridegroom’s mother

(5)    Bride belongs to the Gotra of the Bridegroom’s mother

जय जय श्रीराधे 

Sunday, June 28, 2020

PURUSHA SUKTAM, NARAYANA SUKTAM AND VISHNU SUKTAM CHANTING

KRISHNA YAJUR  VEDA CHANTING 

PURUSHA SUKTAM


PURUSHA SUKTAM 2 AND NARAYANA SUKTAM



VISHNU SUKTAM


जय जय श्रीराधे 

Sunday, June 21, 2020

SRI RADHA SUPRABHATAM

Written by Dr.S.Kannan

śrīrādhāsuprabhātam
śrīgovindapriye rādhe gopāla prāṇakāmini
madhurādhe sumāgalye suprabhātam tava priye

mādhuryamayi śrīrādhe mādhava manamohini

madhurādhe sumāgalye suprabhātam tava priye

kṛupārūpiṇi śrīrādhe gāndharvi kāmadāyini

madhurādhe sumāgalye suprabhātam tava priye

vṛuṣabhānu  sute rādhe vṛundāvana manohari

madhurādhe sumāgalye suprabhātam tava priye

bhakta poṣiṇi   śrīrādhe śrīmadbhāgavateśvari

madhurādhe sumāgalye suprabhātam tava priye

śkṛuṣṇa sevike rādhe divya prema pradāyini

madhurādhe sumāgalye suprabhātam tava priye

lokapālini śrīrādhe yogamāyā svarūpiṇi

madhurādhe sumāgalye suprabhātam tava priye

mama rādhe sudhārūpe mama rādhe sureśvari

madhurādhe sumāgalye suprabhātam tava priye

rasām sumadhurām ramyām sudhādhārādharām śubhām

kṛuṣhṇenārādhitām devīm rādhikām praṇamāmyaham

श्रीराधासु्प्रभातम्

श्रीगोविन्दप्रिये राधे गोपालप्राणकामिनि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

माधुर्यमयि श्रीराधे माधवमनमोहिनि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

कृपारूपिणि श्रीराधे गान्धर्वि कामदायिनि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

वृषभानुसुते राधे वृन्दावनमनोहरि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

भक्तपोषिणि श्रीराधे श्रीमद्भागवतेश्वरि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

श्रीकृष्णसेविके राधे दिव्यप्रेमप्रदायिनि। 

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

लोकपालिनि श्रीराधे योगमायास्वरूपिणि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

ममराधे सुधारूपे ममराधे सुरेश्वरि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

रसां सुमधुरां रम्यां सुधाधाराधरां शुभाम्।

कृष्णेनाराधितां देवीं राधिकां प्रणमाम्यहम्॥


https://www.youtube.com/watch?v=aUZ2km3qkWU

जय जय श्रीराधे


Saturday, June 20, 2020

SURYA GRAHANAM (SOLAR ECLIPSE) PARIHARA STOTRAM

जन्म नक्षत्र रक्षा स्तोत्रम्

इन्द्रोऽनलो दण्डधारश्च रुक्षा:।
पाशायुधो वायु कुबेर ईशाः ॥
कुर्वन्तु सर्वे मम जन्म रक्षा ।
राशिस्थ सूर्यग्रहण दोष शान्तिम् ॥

सूर्य​ग्रहण पीडा परिहार स्तोत्रम्

योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।
सहस्रनयन:सूर्य​: ग्रहपीडां व्यपोहतु ॥
मुखं यस्सर्वदेवानां सप्तर्चिरमितद्युति : ।
सूर्योपरागसंभूतामग्नि: पीडां व्यपोहतु ॥
यः कर्मसाक्षी लोकानां यमो महिषवाहन: ।
सूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥
रक्षोगणाधिपस्साक्षात् प्रलयानिलसन्निभ​: ।
करालो निरृति:सूर्य: ग्रहपीडां व्यपोहतु ॥
नागपाशधरो देवो नित्यं मकरवाहनः ।
लोकाधिपति:सूर्य:​ ग्रहपीडां व्यपोहतु ॥
प्राणरूपोहि लोकानां वायु: कृष्णमृगप्रिय: ।
सूर्योपरागसंभूतां ग्रहपीडां व्यपोहतु ॥
योऽसौ निधिपतिर्देव: खड्गशूलधरो वर:

सूर्योपरागसंभूतां कलुषं मे व्यपोहतु ॥
योऽसौ शूलधरो रुद्रश्शड्करौ वृषवाहन: ।
सूर्योपरागजं दोषं विनाशयतु सर्वदा ॥

Janma nakṣhatra rakṣhā stotram
indro analo daṇḍa dhāraśca rukṣhā:
pāśāyudho vāyu kubera īśā:

kurvantu sarve mama janma rakṣhā 

rāśistha sūryagrahaṇa doṣha   śāntim 

sūrya​grahaṇa pīḍā parihāra stotram
yo asau vajradharo deva ādityānām prabhurmata: 

sahasranayana:sūrya​: grahapīḍām vyapohatu 

mukham ya: sarvadevānām saptarciramitadyuti: 

sūryoparāga sambhūtām agni: pīḍām vyapohatu 

ya: karmasākṣhī lokānām yamo mahiṣhavāhana: 

sūryoparāgotthām grahapīḍām vyapohatu 

rakṣhogaṇādhipa: sākṣhāt pralayānilasannibha​: 

karālo nirṛuti:sūrya: grahapīḍām vyapohatu 

nāgapāśadharo devo nityam makaravāhana: 

lokādhipati:sūrya:​ grahapīḍām vyapohatu 

prāṇarūpohi lokānām vāyu: kṛuṣhṇamṛugapriya: 

sūryoparāgasambhūtām grahapīḍām vyapohatu 

yo asau nidhipatirdeva: khaḍgaśūladharo vara: 

sūryoparāga sambhūtām kaluṣham me vyapohatu 

yo asau śūladharo rudra: shaḍkarau vṛuṣhavāhana: 

sūryoparāgajam doṣham vināśayatu sarvadā 

जय जय श्रीराधे 

Thursday, June 18, 2020

WHAT ARE THE DIFFERENT NAMES OF LORD BALARAMA?

The following are the different names of Lord Balarama:-

Ø Acyutagraja:

Ø Bala:

Ø Balabhadra:

Ø Baladeva:

Ø Halayudha:

Ø Hali

Ø Kalindibhedana:

Ø Kamapala:

Ø Musali

Ø Nilambara:

Ø Pralambhaghna:

Ø Rama:

Ø Rauhineya:

Ø Revatiramana:

Ø Sankarshana:

Ø Sirapani:

Ø Talanka:

जय जय श्रीराधे

Thursday, June 11, 2020

WHAT ARE THE PRINCIPAL NADIS IN THE HUMAN BODY?


The following are the fourteen Principal Nadis out of 350000 Nadis present in the human body:-

Ø Alambusa
Ø Gandhari
Ø Hastijihvika
Ø Ida
Ø Kuhu
Ø Payasvani
Ø Pingala
Ø Pusha
Ø Sankhini
Ø Sarasvati
Ø Sushumna
Ø Varuni
Ø Visvodari
Ø Yasasvini
Out of the fourteen  Nadis as aforesaid, Ida, Pingala and Sushumna are the three chief Nadis.

जय जय श्रीराधे 

Monday, June 1, 2020

SRI NAMMAZHVAR STOTRAM


भक्त्यमृतमहासिन्धुं प्रपत्तिमार्गदर्शकम्
लक्ष्मीनाथप्रियाचार्यं शठकोपं नमाम्यहम्
Great ocean of the nectar of devotion
Preceptor of  the path of Prapatti 
The Master  who is so dear to Sri Laksminarayana
My obeisance to  Sri  Satakopa (Sri Nammazhvar)
जय जय श्रीराधे