Saturday, June 20, 2020

SURYA GRAHANAM (SOLAR ECLIPSE) PARIHARA STOTRAM

जन्म नक्षत्र रक्षा स्तोत्रम्

इन्द्रोऽनलो दण्डधारश्च रुक्षा:।
पाशायुधो वायु कुबेर ईशाः ॥
कुर्वन्तु सर्वे मम जन्म रक्षा ।
राशिस्थ सूर्यग्रहण दोष शान्तिम् ॥

सूर्य​ग्रहण पीडा परिहार स्तोत्रम्

योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।
सहस्रनयन:सूर्य​: ग्रहपीडां व्यपोहतु ॥
मुखं यस्सर्वदेवानां सप्तर्चिरमितद्युति : ।
सूर्योपरागसंभूतामग्नि: पीडां व्यपोहतु ॥
यः कर्मसाक्षी लोकानां यमो महिषवाहन: ।
सूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥
रक्षोगणाधिपस्साक्षात् प्रलयानिलसन्निभ​: ।
करालो निरृति:सूर्य: ग्रहपीडां व्यपोहतु ॥
नागपाशधरो देवो नित्यं मकरवाहनः ।
लोकाधिपति:सूर्य:​ ग्रहपीडां व्यपोहतु ॥
प्राणरूपोहि लोकानां वायु: कृष्णमृगप्रिय: ।
सूर्योपरागसंभूतां ग्रहपीडां व्यपोहतु ॥
योऽसौ निधिपतिर्देव: खड्गशूलधरो वर:

सूर्योपरागसंभूतां कलुषं मे व्यपोहतु ॥
योऽसौ शूलधरो रुद्रश्शड्करौ वृषवाहन: ।
सूर्योपरागजं दोषं विनाशयतु सर्वदा ॥

Janma nakṣhatra rakṣhā stotram
indro analo daṇḍa dhāraśca rukṣhā:
pāśāyudho vāyu kubera īśā:

kurvantu sarve mama janma rakṣhā 

rāśistha sūryagrahaṇa doṣha   śāntim 

sūrya​grahaṇa pīḍā parihāra stotram
yo asau vajradharo deva ādityānām prabhurmata: 

sahasranayana:sūrya​: grahapīḍām vyapohatu 

mukham ya: sarvadevānām saptarciramitadyuti: 

sūryoparāga sambhūtām agni: pīḍām vyapohatu 

ya: karmasākṣhī lokānām yamo mahiṣhavāhana: 

sūryoparāgotthām grahapīḍām vyapohatu 

rakṣhogaṇādhipa: sākṣhāt pralayānilasannibha​: 

karālo nirṛuti:sūrya: grahapīḍām vyapohatu 

nāgapāśadharo devo nityam makaravāhana: 

lokādhipati:sūrya:​ grahapīḍām vyapohatu 

prāṇarūpohi lokānām vāyu: kṛuṣhṇamṛugapriya: 

sūryoparāgasambhūtām grahapīḍām vyapohatu 

yo asau nidhipatirdeva: khaḍgaśūladharo vara: 

sūryoparāga sambhūtām kaluṣham me vyapohatu 

yo asau śūladharo rudra: shaḍkarau vṛuṣhavāhana: 

sūryoparāgajam doṣham vināśayatu sarvadā 

जय जय श्रीराधे