Thursday, May 19, 2011

CHANGING YUGA DHARMAS

As the yugas change, the yuga dharma also changes as determined by the great Rishis.
Accordingly, the major shift has happened as follows in the four yugas:

Kruta yuga = DhyAnam
TretA yuga = YAga
dvApara yuga = PUjA
Kali yuga = nAma sankIrtanam (keSava)

dhyAyan krute yajan yajnaih tretAyAm dvAparercayan !
yadApnoti tadApnoti kalau sankIrtya keSavam !!

-- vYAsa


YAvanna kIrtayet rAmam kalikalmasha sambhavam !
tAvattishthati dehesmin bhayam cAtra pravartate !!

---- Sivasarvasvam

SrutismrutipurANeshu rAma nAma samIritam !
tannAma kIrtanam bhUyas tApatrayavinASanam !!

---- cyavana smruti

sarvapApa prasaktopi dhyAyannimishamacyutam !
punastapasvI bhavati panktipAvana pAvanah !!
----- PaiThInasI

na tAvatpApamedhena yannAma hatam hareh !
atireka bhayAdAhuh prAyascittAntaram vrithA !!
------ YogayAjnavalkya

prAyascittAnyaSeshANi tapah karmAtmakAni vai !
yAni teshAmaSeshANAm krishNAnus smaraNam param !!
------ SrI vishNu purANa

One should not condemn the changing yuga dharmas and those dvijas who follow those, as the dvijAs are suited to the yuga concerned.

yuge yuge ca ye dharmAs tatra tatra ye dvijAh !
teshAm nindA na kartavYA yugarUpa hi te dvijAh !!
-------- parAsara

Sunday, May 1, 2011

WHAT ARE THE ACTIVITIES TO BE DONE ON AKSHAYA TRUTIYA?

According to dharma SAstras, the following are to be done on Akshaya TruTIya :

1.Taking bath in holy rivers
2.Japam
3.Homam (AupAsanam)
4.Vedic recitation
5.pitru tarpaNam
6.DAnam

yasYAm SnAnam japo homah svAdhyAyah pitrutarpaNam !
dAnam ca kriyate kincit tat sarvam syAdihAkshayam !!