Sunday, August 2, 2020

AYODHYA SRI RAMA SVAGATA MANGALA STOTRAM (AARTI)

AYODHYA  SRI RAMA SVAGATA STOTRAM 
स्वागतं  पुण्डरीकाक्ष  स्वागतं  भक्तवत्सल ।

स्वागतं जानकीकान्त स्वागतं स्वागतं शुभम्॥

AYODHYA  SRI RAMA MANGALA  STOTRAM (AARTI)

कौसल्याप्रियपुत्राय दशरथात्मजाय च।

सर्वाभीष्टप्रदात्रे च मङ्गलं शुभ मङ्गलम्॥

मङ्गलं धर्मरूपाय मङ्गलं सत्यसिन्धवे ।

मङ्गलं पापहन्त्रे च मङ्गलं शुभ मङ्गलम्॥

मङ्गलं रामचन्द्राय मङ्गलं राघवाय च।

मङ्गलं जानकीशाय मङ्गलं शुभ मङ्गलम्॥

मङ्गलं मङ्गलेशाय मम नाथाय मङ्गलम्।

आयोध्यावासिने भूयात् नित्यश्रीर्नित्य मङ्गलम्॥

जय जय श्रीराधे

Sunday, July 5, 2020

GURU PURNIMA PRANAM TO SRI VEDAVYASA MAHARSHI


धर्मे  अर्थे च कामे च मोक्षे च भरतर्षभ ।


यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्


Whatever is to be known regarding the four Puruusharthas constituting dharma, artha,  kama and moksha, all are available in the great epic Mahabharatam. Whatever is not seen here cannot be seen in any other sacred text.

Our Gurupurnima obeisance to the great Vedavyasa Maharshi who is the esteemed author of the priceless epic Mahabharatam and Puranas.


व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।


पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।


नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥


स होवाच व्यासः पा॑राश॒र्यः ।

--- तैत्तिरीयारण्यकम्


ॐ नम​: परम ऋषिभ्यो नम​: परम ऋषिभ्य​:

जय जय श्रीराधे 

Thursday, July 2, 2020

Tuesday, June 30, 2020

How was Sagotra determined in ancient times ?

Sagotra  was determined  in ancient times   when  any one of the following  parameters is true:-    

(1)    Both Bridegroom and Bride   belong to the same Gotra

(2)    Both Bridegroom and Bride   belong to the same   Pravara

(3)    Both Bridegroom and Bride have even one Rishi as common in their  Pravara

(4)    Bride is the Sapinda of the Bridegroom’s mother

(5)    Bride belongs to the Gotra of the Bridegroom’s mother

जय जय श्रीराधे 

Sunday, June 28, 2020

PURUSHA SUKTAM, NARAYANA SUKTAM AND VISHNU SUKTAM CHANTING

KRISHNA YAJUR  VEDA CHANTING 

PURUSHA SUKTAM


PURUSHA SUKTAM 2 AND NARAYANA SUKTAM



VISHNU SUKTAM


जय जय श्रीराधे 

Sunday, June 21, 2020

SRI RADHA SUPRABHATAM

Written by Dr.S.Kannan

śrīrādhāsuprabhātam
śrīgovindapriye rādhe gopāla prāṇakāmini
madhurādhe sumāgalye suprabhātam tava priye

mādhuryamayi śrīrādhe mādhava manamohini

madhurādhe sumāgalye suprabhātam tava priye

kṛupārūpiṇi śrīrādhe gāndharvi kāmadāyini

madhurādhe sumāgalye suprabhātam tava priye

vṛuṣabhānu  sute rādhe vṛundāvana manohari

madhurādhe sumāgalye suprabhātam tava priye

bhakta poṣiṇi   śrīrādhe śrīmadbhāgavateśvari

madhurādhe sumāgalye suprabhātam tava priye

śkṛuṣṇa sevike rādhe divya prema pradāyini

madhurādhe sumāgalye suprabhātam tava priye

lokapālini śrīrādhe yogamāyā svarūpiṇi

madhurādhe sumāgalye suprabhātam tava priye

mama rādhe sudhārūpe mama rādhe sureśvari

madhurādhe sumāgalye suprabhātam tava priye

rasām sumadhurām ramyām sudhādhārādharām śubhām

kṛuṣhṇenārādhitām devīm rādhikām praṇamāmyaham

श्रीराधासु्प्रभातम्

श्रीगोविन्दप्रिये राधे गोपालप्राणकामिनि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

माधुर्यमयि श्रीराधे माधवमनमोहिनि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

कृपारूपिणि श्रीराधे गान्धर्वि कामदायिनि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

वृषभानुसुते राधे वृन्दावनमनोहरि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

भक्तपोषिणि श्रीराधे श्रीमद्भागवतेश्वरि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

श्रीकृष्णसेविके राधे दिव्यप्रेमप्रदायिनि। 

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

लोकपालिनि श्रीराधे योगमायास्वरूपिणि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

ममराधे सुधारूपे ममराधे सुरेश्वरि।

मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥

रसां सुमधुरां रम्यां सुधाधाराधरां शुभाम्।

कृष्णेनाराधितां देवीं राधिकां प्रणमाम्यहम्॥


https://www.youtube.com/watch?v=aUZ2km3qkWU

जय जय श्रीराधे