Sunday, July 5, 2020

GURU PURNIMA PRANAM TO SRI VEDAVYASA MAHARSHI


धर्मे  अर्थे च कामे च मोक्षे च भरतर्षभ ।


यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्


Whatever is to be known regarding the four Puruusharthas constituting dharma, artha,  kama and moksha, all are available in the great epic Mahabharatam. Whatever is not seen here cannot be seen in any other sacred text.

Our Gurupurnima obeisance to the great Vedavyasa Maharshi who is the esteemed author of the priceless epic Mahabharatam and Puranas.


व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।


पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।


नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥


स होवाच व्यासः पा॑राश॒र्यः ।

--- तैत्तिरीयारण्यकम्


ॐ नम​: परम ऋषिभ्यो नम​: परम ऋषिभ्य​:

जय जय श्रीराधे