Wednesday, September 6, 2023

WELCOME BHARATAM (भारतम् स्वागतम्) --- THE VEDIC ORIGIN OF THE WORD “BHARATA“ (भारत)

The word “Bharata” (भारत) and its derivatives not only appear in a host of Puranas, Itihasas and ancient classical literature but also in the Rig Veda and other Vedas in many places. Some examples are given below:-
य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् ।
वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म् ॥
--- ऋग्वेदसंहिता ३-०५३-१२
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥
--- ऋग्वेदसंहिता ३-०३३-११
त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ ।
अ॒ष्टाप॑दीभि॒राहु॑तः ॥
--- ऋग्वेदसंहिता २-००७-०५
उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं॒ भार॑ताः । राज्ञः॒ सोम॑स्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः ।
--- तैत्तिरीयारण्यकम् १-११४
जय जय श्रीराधे