Sunday, April 21, 2019

HOW MANY TYPES AND CLASSIFICATIONS OF SAMASA (समास​:) ARE THERE?

There are eight main types of Samasas (समास:) and 28 classifications thereof.
These are:-
तत्पुरुष​ समास​:  - 8
कर्मधारय​ समास: -7
बहुव्रीहि समास​: -7
द्विगु समास​: -2
द्वन्द्व  समास​:-2
अव्ययीभाव समास​: -2
Total number of समास​: -28
षोढा समासा: संक्षेपात् अष्टािवंशतिधा पुन​:।
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा॥
तत्राष्टधा तत्पुरुष​: सप्तधा कर्मधारय​:।
सप्तधा च बहुव्रीहि:  द्विगुराभाषितो द्विधा॥
द्वन्द्वोऽपि द्विविधो ज्ञेयोऽव्ययीभावो द्विधा मत​:।
तेषां पुन​: समासानां प्राधान्यं स्याच्चतुर्विधम्॥
जय जय श्रीराधे