Thursday, August 13, 2015

SIGNIFICANCE OF VEDANGAS

The VedAngas are very important as illustrated by the following verse from PANinIya sikshA:-

छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ।।

--- पाणिनीय शिक्षा 41,42
Chandah: - Legs
kalpa: - Hands
JyotiSa- Eyes
nirukta- Ears
sikshA - Nose
vyAkaranam- Face

One who studies Vedas with the six-fold limbs as above reaches the abode of the Supreme.