Tuesday, May 5, 2015

WHAT WAS THE AGE OF SRI SITA AND SRI RAMA WHEN THEY GOT MARRIED?

All glories to   श्रीसीतारामचन्द्रप्रभु.

मम भर्ता महातेजा वयसा पंच विंशकः ||
अष्टा दश हि वर्षाणि मम जन्मनि गण्यते |
--३-४७-१०
उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने |
भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी || 
--- ३-४७-४
तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः |
अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ||
---  ३-४७-५

On the strength of the above,   श्री सीता   was about  6 years  ( 18-12=6) when her wedding took place and  श्री रामचन्द्रप्रभु was about 13 years (25-12=13) old .  We have to rely on वाल्मीकी रामायण for authenticity. Even the Story line is slightly different in other versions of रामायण .

श्री सीता is none other than श्री राधा.

श्रीसीतारामजयम् I
जय जय श्रीराधे