Saturday, October 30, 2021

AWARD OF DOCTOR OF LITERATURE (D.Litt ) DEGREE IN SANSKRIT BY UNIVERSITY OF MUMBAI

AWARD OF DOCTOR OF LITERATURE (D.Litt ) DEGREE IN SANSKRIT BY UNIVERSITY OF MUMBAI
I will be awarded Doctor of Literature (D.Litt) Degree
in Sanskrit by the University of Mumbai
for my Thesis “A HOLISTIC STUDY OF RADHA TATTVAM”
जय जय श्रीराधे

Thursday, October 14, 2021

SRI VENKATESA MANGALAM

SRI VENKATESA MANGALAM
महाविष्णुस्वरूपाय महालक्ष्मीप्रियाय च ।
वेदवेदान्तवेद्याय वेङ्कटेशाय मङ्गलम् ॥
जय जय श्रीराधे

Sunday, October 10, 2021

JAI KANHAIYAH LAL KI --- NEW TV SERIAL – STAR BHARAT TV --- 19th OCTOBER 2021 at 9.30 P.M.

JAI KANHAIYAH LAL KI --- NEW TV SERIAL – STAR BHARAT TV --- 19th OCTOBER 2021 at 9.30 P.M
https://youtu.be/ARO4pX8_a8E

जय जय श्रीराधे

Wednesday, October 6, 2021

NAVADURGA WORSHIP DURING NAVARATRI

NAVADURGA WORSHIP DURING NAVARATRI
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥
जय जय श्रीराधे

Thursday, September 23, 2021

GREATNESS OF LORD MAHADEVA

GREATNESS OF LORD MAHADEVA
ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्मवादिनाम् ।
तेषां महत्त्वात् देवोऽयं महादेवः प्रकीर्त्तितः॥
महती पूजिता विश्वे मूलप्रकृतिरीश्वरी ।
तस्याः देवः पूजितश्च महादेवस्ततः स्मृतः॥
महादेव महादेव महादेवेति वादिनम् ।
वत्सं गौरिव गौरीशो धावन्तमनुधावति ॥
जय जय श्रीराधे

Sunday, September 12, 2021

SRI RADHA PRARTHANA --- HAPPY RADHASHTAMI

SRI RADHA PRARTHANA --- HAPPY RADHASHTAMI
कृष्णप्राणाधिकां श्रेष्ठां वृन्दावनविलासिनीम्।
नमामि राधिकां देवीं कलिकल्मषनाशिनीम् ॥
जय जय श्रीराधे

SRI RADHASHTAMI Celebrations - 14 September 2021 - Tuesday


Sri  Radha is none other than Sri Mahalakshmi, who out of great compassion, facilitates the individual Self to get the divine grace of the Supreme Bhagavan Sri Krishna, the glorious Yogesvara. According to the Scriptures, the best way to approach Sri Krishna is through first obtaining the grace of Sri Radha. Even a grave sinner gets redemption through her ceaseless divine grace and becomes purified to serve the lotus feet of Sri Radhakrishna. Let us not miss this opportunity to offer our humble and sincere prayers to the ever fresh and fragrant queen of Brindavan. On this most auspicious Radhashtami  day, may Sri Radha shower her blessings on all. 

श्रीगोविन्दप्रियां राज्ञीं वृन्दावनमनोहरीम्
कृपास्वरूपिणीं दिव्यां राधादेवीं नमाम्यहम्
माधुर्यरससंपूर्णां माधवमनमोहिनीम्
महाभावनिमग्नां तां मधुराधां नमाम्यहम्॥

SRI RADHA SUPRABHATAM

SRI RADHA ASHTA KALIYA PUJA STOTRAM

Radhai Kattum Pathai (ராதை காட்டும் பாதை)

Radhai Vazhi (கோதிலா இராதை வாழி)


जय जय श्रीराधे