भारतमाता प्रार्थना
सर्वजनप्रियां देवीं सर्वशक्तिसमन्विताम् ।
विश्वशान्तिप्रदां श्रेष्ठां वन्दे भारतमातरम् ॥
जय जय श्रीराधे
Saturday, May 10, 2025
Tuesday, May 6, 2025
ATHARVA VEDA MANTRA (अथर्ववेदमन्त्र) FOR NATION'S PROTECTION
अ॑भीव॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे।
तेना॒स्मान्ब्र॑ह्मणस्पते॒ ऽभि रा॒ष्ट्राय॑ वर्धय ॥
अ॑भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ॥
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत्।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥
अ॑भीव॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः।
रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥
उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑।
यथा॒हं श॑त्रु॒हो ऽसा॑न्यसप॒त्नः स॑पत्न॒हा ॥
स॑पत्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः।
यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ॥
It is requested that a group of traditional Vedic Scholars
who have done the adhyayana of Atharva Veda could chant
this Atharva Veda Mantra for 1008 times for the continued
protection of Bharata Desa.
जय जय श्रीराधे
तेना॒स्मान्ब्र॑ह्मणस्पते॒ ऽभि रा॒ष्ट्राय॑ वर्धय ॥
अ॑भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ॥
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत्।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥
अ॑भीव॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः।
रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥
उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑।
यथा॒हं श॑त्रु॒हो ऽसा॑न्यसप॒त्नः स॑पत्न॒हा ॥
स॑पत्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः।
यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ॥
It is requested that a group of traditional Vedic Scholars
who have done the adhyayana of Atharva Veda could chant
this Atharva Veda Mantra for 1008 times for the continued
protection of Bharata Desa.
जय जय श्रीराधे
Friday, May 2, 2025
सुस्वागतम्
Welcome to His Holiness Sri Satya Chandrasekharendra Saraswathi Swamigal - Kamakoti Mutt, Kanchi
Welcome to Kanchi Mutt
Brilliant and austere, yet
So young, sagacious, bright
Scaling now greater height
Expert in Vedas four
And dharma sastras core
Leaving family now
Takes the Sanyasa vow
As a life-long mission
With great social vision
To protect dharma here
Well without any fear
Gives up all for a cause
Goes on without a pause
Kamakshi Amman’s grace
Blessing for human race
Guru-Sishya bondage
Proved in this modern age
A deep heart-touching scene
Nowhere earlier seen
Vedic rituals all
Timely clarion call
So sacred without flaw
Instils feelings of awe
Festivals all over
For inner changeover
Fulfilment in all minds
True happiness one finds
Dharma triumphs always
All perfect, no sideways.
जय जय श्रीराधे
Brilliant and austere, yet
So young, sagacious, bright
Scaling now greater height
Expert in Vedas four
And dharma sastras core
Leaving family now
Takes the Sanyasa vow
As a life-long mission
With great social vision
To protect dharma here
Well without any fear
Gives up all for a cause
Goes on without a pause
Kamakshi Amman’s grace
Blessing for human race
Guru-Sishya bondage
Proved in this modern age
A deep heart-touching scene
Nowhere earlier seen
Vedic rituals all
Timely clarion call
So sacred without flaw
Instils feelings of awe
Festivals all over
For inner changeover
Fulfilment in all minds
True happiness one finds
Dharma triumphs always
All perfect, no sideways.
जय जय श्रीराधे
Labels:
Acharya,
Advaita,
Chandrasekharendra,
Jagadguru,
Kamakoti,
Kanchi,
Mutt,
Sankaracharya,
sanyasi,
Saraswathi,
satya,
Vijayendra
Monday, April 28, 2025
Saturday, April 26, 2025
SRI VALLABHACHARYA PRARTHANA (श्रीवल्लभाचार्यप्रार्थना)
श्रीवल्लभाचार्यप्रार्थना
पुष्टिमार्गप्रदीपं तं ज्ञानवैराग्यभूषणम् ।
नमामि वल्लभाचार्यं श्रीकृष्णप्रेमसागरम् ॥
जय जय श्रीराधे
पुष्टिमार्गप्रदीपं तं ज्ञानवैराग्यभूषणम् ।
नमामि वल्लभाचार्यं श्रीकृष्णप्रेमसागरम् ॥
जय जय श्रीराधे
Wednesday, April 23, 2025
RASHTRA SUKTAM (राष्ट्रसूक्तम् )
राष्ट्रसूक्तम्
ॐ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा राष्ट्रे रा॑ज॒न्यः॒ शूर॑ इष॒व्यो॒ऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्र्॑ ध्॒एनुर्वोढा॑न॒ड्वाना॒शुः सप्त॒इः पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य॒ यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ।
जय जय श्रीराधे
ॐ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा राष्ट्रे रा॑ज॒न्यः॒ शूर॑ इष॒व्यो॒ऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्र्॑ ध्॒एनुर्वोढा॑न॒ड्वाना॒शुः सप्त॒इः पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य॒ यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ।
जय जय श्रीराधे
Sunday, April 6, 2025
THE WORLD'S FIRST SLOKA IN SANSKRIT
The World’s first sloka in Sanskrit was composed by Valmiki Muni.
It appears in the world's first Kavya - Valmiki Ramayana १-२-१५ and is presented below:-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
जय श्रीराम
जय जय श्रीराधे
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
जय श्रीराम
जय जय श्रीराधे
Saturday, April 5, 2025
TALK ON "CONFLICT RESOLUTION IN SRIMAD VALMIKI RAMAYANAM"
Gave a talk on "Conflict Resolution in Srimad Valmiki Ramayanam " on 5th April 2025 at the Vedic Cultural Center
Bellevue, Seattle as part of Srirama Navami celebrations.
जय श्रीराम
जय जय श्रीराधे
जय श्रीराम
जय जय श्रीराधे
Saturday, March 29, 2025
Laya Vinyasam Concert |Sri Chandrasekara Sharma |Sri Anirudh Athreya |Sri Rajaraman |Sri Sunil Kumar - Presented by Arts Culture India Foundation
Laya Vinyasam Concert
Ghatam - Shri. Chandrasekara Sharma
Kanjira - Shri. Anirudh Athreya
Gethu vadyam - Shri. Rajaraman
Tavil - Shri. Sunil Kumar
https://www.youtube.com/watch?v=EgqlHit2hps&t=322s
जय जय श्रीराधे
Ghatam - Shri. Chandrasekara Sharma
Kanjira - Shri. Anirudh Athreya
Gethu vadyam - Shri. Rajaraman
Tavil - Shri. Sunil Kumar
https://www.youtube.com/watch?v=EgqlHit2hps&t=322s
जय जय श्रीराधे
Thursday, March 13, 2025
CHANDRA GRAHANA PARIHARA SLOKA (LUNAR ECLIPSE REMEDY SLOKA) (चन्द्रग्रहण परिहार श्लोक:)
CHANDRA GRAHANA (LUNAR ECLIPSE ) PARIHARA SLOKA
चन्द्रग्रहण परिहार श्लोक:
इन्द्रोऽनलो दण्डधरश्च रक्ष: प्राचेतसो वायु कुबेर शर्वा:।
मज्जन्म ॠक्षे मम राशि संस्थे सोमोपरागं शमयन्तु सर्वे ॥
जय जय श्रीराधे
चन्द्रग्रहण परिहार श्लोक:
इन्द्रोऽनलो दण्डधरश्च रक्ष: प्राचेतसो वायु कुबेर शर्वा:।
मज्जन्म ॠक्षे मम राशि संस्थे सोमोपरागं शमयन्तु सर्वे ॥
जय जय श्रीराधे
Monday, March 10, 2025
AZHWARGAL INNAMUDAM - DIVYA PRABANDHAM THEMATIC CONCERT BY Dr. SUMITHRA VASUDEV PRESENTED BY ARTS CULTURE INDIA FOUNDATION
AZHWARGAL INNAMUDAM - DIVYA PRABANDHAM CONCERT BY Dr. SUMITHRA VASUDEV PRESENTED BY ARTS CULTURE INDIA FOUNDATION
https://www.youtube.com/watch?v=Ii_0uVHR47w&t=928s
Vocal - Dr. Sumithra Vasudev
Violin - Dr.R.Hemalatha
Mridangam - Sri.B.Ganapathyraman
Kanjira - Sri. Anirudh Athreya
Tambura - Kum.Soumya Rangan
जय जय श्रीराधे
https://www.youtube.com/watch?v=Ii_0uVHR47w&t=928s
Vocal - Dr. Sumithra Vasudev
Violin - Dr.R.Hemalatha
Mridangam - Sri.B.Ganapathyraman
Kanjira - Sri. Anirudh Athreya
Tambura - Kum.Soumya Rangan
जय जय श्रीराधे
Tuesday, February 25, 2025
Sunday, February 23, 2025
TRINITY OF CARNATIC MUSIC - PRARTHANA
श्यामशास्त्री-प्रार्थना
सङ्गीतशास्त्रज्ञं ज्येष्ठं कविं भक्तिसमन्वितम्।
कामाक्षीप्रियमाचार्यं नमामि श्यामशास्त्रिणम् ॥
त्यागराज-प्रार्थना
सङ्गीतशास्त्रराजानं भक्तियोगप्रचारकम्।
रामप्रेमनिमग्नं तं त्यागराजं नमाम्यहम् ॥
मुत्तुस्वामी-दीक्षित-प्रार्थना
सङ्गीतसागरं दिव्यं नादयोगविशारदम्।
नमामि दीक्षितं श्रेष्ठं गुरुगुहप्रियं गुरुम्॥
सङ्गीतशास्त्रज्ञं ज्येष्ठं कविं भक्तिसमन्वितम्।
कामाक्षीप्रियमाचार्यं नमामि श्यामशास्त्रिणम् ॥
त्यागराज-प्रार्थना
सङ्गीतशास्त्रराजानं भक्तियोगप्रचारकम्।
रामप्रेमनिमग्नं तं त्यागराजं नमाम्यहम् ॥
मुत्तुस्वामी-दीक्षित-प्रार्थना
सङ्गीतसागरं दिव्यं नादयोगविशारदम्।
नमामि दीक्षितं श्रेष्ठं गुरुगुहप्रियं गुरुम्॥
SRI SYAMA SASTRI PRARTHANA (श्यामशास्त्री प्रार्थना)
श्यामशास्त्री प्रार्थना
सङ्गीतशास्त्रज्ञं ज्येष्ठं कविं भक्तिसमन्वितम्।
कामाक्षीप्रियमाचार्यं नमामि श्यामशास्त्रिणम् ॥
सङ्गीतशास्त्रज्ञं ज्येष्ठं कविं भक्तिसमन्वितम्।
कामाक्षीप्रियमाचार्यं नमामि श्यामशास्त्रिणम् ॥
Saturday, February 22, 2025
SRI TYAGARAJA PRARTHANA (त्यागराज-प्रार्थना)
त्यागराज-प्रार्थना
सङ्गीतशास्त्रराजानं भक्तियोगप्रचारकम्।
रामप्रेमनिमग्नं तं त्यागराजं नमाम्यहम् ॥
सङ्गीतशास्त्रराजानं भक्तियोगप्रचारकम्।
रामप्रेमनिमग्नं तं त्यागराजं नमाम्यहम् ॥
Friday, February 21, 2025
SRI MUTHUSWAMI DIKSHITAR PRARTHANA (मुत्तुस्वामी-दीक्षित-प्रार्थना)
मुत्तुस्वामी-दीक्षित-प्रार्थना
सङ्गीतसागरं दिव्यं नादयोगविशारदम्।
नमामि दीक्षितं श्रेष्ठं गुरुगुहप्रियं गुरुम्॥
सङ्गीतसागरं दिव्यं नादयोगविशारदम्।
नमामि दीक्षितं श्रेष्ठं गुरुगुहप्रियं गुरुम्॥
Monday, February 3, 2025
RATHA SAPTAMI PRARTHANA (रथसप्तमी प्रार्थना)
रथसप्तमी प्रार्थना
आयुरारोग्यदातारम् आदित्यं ज्ञानकारकम्।
नमामि रथसप्तम्यां भास्करं भुवनेश्वरम्॥
जय जय श्रीराधे
आयुरारोग्यदातारम् आदित्यं ज्ञानकारकम्।
नमामि रथसप्तम्यां भास्करं भुवनेश्वरम्॥
जय जय श्रीराधे
Saturday, January 4, 2025
VEDIC PRAYER FOR UNIVERSAL WELFARE
VEDIC PRAYER FOR UNIVERSAL WELFARE
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गैस्तुष्टु॒वास॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु।
ओं शान्ति॒श्शान्ति॒श्शान्तिः॑॥
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गैस्तुष्टु॒वास॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु।
ओं शान्ति॒श्शान्ति॒श्शान्तिः॑॥
Subscribe to:
Posts (Atom)