Saturday, April 16, 2022

SRI HANUMAN PRARTHANA ( श्री हनुमान् प्रार्थना)

श्री हनुमान् प्रार्थना
श्रीरामप्रियभक्ताय सर्वसिद्धिप्रदायिने ।
वायुपुत्राय धीराय हनुमते नमो नम: ॥
जय जय श्रीराधे

RADHA ASHTASAKHI PRARTHANA (राधा अष्टसखी प्रार्थना)

राधा अष्टसखी प्रार्थना
दयास्वरुपिणी देवी: पूर्णप्रेमप्रदायिनी:।
राधाप्रियवयस्यास्ता: अष्टसखी नमाम्यहम्॥
जय जय श्रीराधे

Wednesday, April 13, 2022

HAPPY SUBHAKRT NEW YEAR (शुभकृत् संवत्सरप्रार्थना)

शुभकृत् संवत्सरप्रार्थना
शुभकृति शुभं भूयात् विश्वशान्तिश्च सर्वदा।
समस्तमङ्गलं भूयात् राधाकृष्णकृपा वशात्॥
जय जय श्रीराधे

Tuesday, April 12, 2022

PRAYER TO SUPREME LORD PARASURAMA (श्रीपरशुराम प्रार्थना)

श्रीपरशुराम प्रार्थना
Prayer to Supreme Lord Parasurama for ensuring the
well-being of the Vipras:-
ओम् रां रां ओम् रां रां ओम् परशुहस्ताय नम:
(This Mantra to be chanted 108 times daily)
जय जय श्रीराधे

Saturday, April 9, 2022

SRIRAMA PRARTHANA

श्रीरामप्रार्थना
जयतु जानकीनाथ: कृपां करोतु राघव: ।
कौसल्यानन्दन:श्रेष्ठ:श्रीराम:पातु सर्वदा ॥
जय जय श्रीराधे

Saturday, April 2, 2022

TIMESCALE OF PITRS AND DEVAS

One month  of humans is equal to one full day of the Pitrs.
Sukla paksha is the day time and Krishna paksha is the night time of the Pitrs.
One year  of humans is equal to one full day of the Devas.
Uttarayana represents the day time and Dakshinayana the night time of the Devas.
मासेन च नराणाञ्च पितॄणां तदहर्निशम् ।
कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिःप्रकीर्त्तिता ॥
वत्सरेण नराणाञ्च देवानाञ्च दिवानिशम् ।
उत्तरायणे दिनं प्रोक्तं रात्रिश्च दक्षिणायने॥
जय जय श्रीराधे