Sunday, August 29, 2021

HAPPY SRI KRISHNA JANMASHTAMI

HAPPY SRI KRISHNA JANMASHTAMI
Sri Krishna Krupa Kataksha Stava Raja Stotram
https://youtu.be/N5JGqtIbrH8
Sri Radha Krupa Kataksha Stava Raja Stotram
https://youtu.be/JGFMOC-gua4
जय जय श्रीराधे

Saturday, August 28, 2021

SRI BALAKRISHNA PRARTHANA

SRI BALAKRISHNA PRARTHANA
देवकीनन्दनं देवं वसुदेवप्रियं सुतम्।
समस्तमङ्गलाकारं बालकृष्णं नमाम्यहम्॥
जय जय श्रीराधे

Thursday, August 26, 2021

SRI VEDANARAYANA PRARTHANA (SEATTLE)

SRI VEDANARAYANA PRARTHANA (SEATTLE)
स्वागतं वेदनारायण स्वागतं लोकनायक ।
स्वागतं करुणामूर्ते स्वागतं स्वागतं प्रभो ॥
जय जय श्रीराधे

Wednesday, August 25, 2021

WHAT ARE THE VARIOUS GITAS?

The following are the various Gitas:-
Ashtavakra Gita
Avadhuta Gita
Bhagavad Gita
Bhumi Gita
Brahma Gita
Devi Gita
Kapila Gita
Siva Gita
Srirama Gita
Sruti Gita
Uddhava Gita
Vibhishana Gita
जय जय श्रीराधे

Monday, August 23, 2021

RADHAKRISHNA TV SERIAL STAR BHARAT --- GOLOKA AARTI SONG CROSSES FOUR MILLION VIEWS

RADHAKRISHNA TV SERIAL STAR BHARAT --GOLOKA AARTI SONG CROSSES FOUR MILLION VIEWS
Written by Dr.S.Kannan
https://www.youtube.com/watch?v=bw5Z7dkmhZw

मूलप्रकृतिरूपाय मूलकारणकारिणे ।
मुदामोदप्रमोदाय मङ्गलं शुभमङ्गलम् ॥
To the primeval material form and the source cause of the root cause
To the various manifestations of happiness
All auspiciousness.
सर्वदेवाधिदेवाय राधिकाप्रियकामिने ।
गोलोकवासिने भूयात् नित्यश्रीर्नित्यमङ्गलम् ॥
To the Supreme Lord who is the beloved of Sri Radha
To one who dwells in the sacred Goloka
All auspiciousness for ever.
राधेकृष्ण राधेकृष्ण कृष्ण कृष्ण राधे राधे ।
राधेकृष्ण राधेकृष्ण कृष्ण कृष्ण राधे राधे ॥
जय जय श्रीराधे

Friday, August 20, 2021

SRI VAMANA PRARTHANA --- HAPPY ONAM

SRI VAMANA PRARTHANA
महाविष्णुस्वरूपाय महाबलिप्रियाय च ।
विश्वकल्याणदात्रे च वामनाय नमो नम:॥
जय जय श्रीराधे

Thursday, August 19, 2021

SRI VARALAKSMI PRARTHANA

SRI VARALAKSMI PRARTHANA
सकलैश्वर्यदात्र्यै च महादेव्यै नमो नम: ।
सर्वमङ्गळरूपायै वरलक्ष्म्यै नमो नम: ॥
जय जय श्रीराधे

Wednesday, August 18, 2021

SRI LAKSHMI HAYAGRIVA PRARTHANA

SRI LAKSHMI HAYAGRIVA PRARTHANA
वेदशास्त्रपुराणानां विशेषार्थप्रकाशकम्।
सर्वविद्यास्वरूपं तं हयग्रीवं नमाम्यहम्॥
जय जय श्रीराधे

THE SUPREME LORD NARASIMHA MANIFESTS AND KILLS HIRANYAKASIPU

THE SUPREME LORD NARASIMHA MANIFESTS
AND KILLS HIRANYAKASIPU –
SRIMADBHAGAVATAM
ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ।
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् ॥
स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मत: ।
असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपा: ॥
तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुर: ।
पुनस्तमासज्जत खड्‌गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे ॥
तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरि: ।
कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजव: ॥
विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम् ।
द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥
संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया ।
असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरि: ॥
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् ।
अहन् समस्तान्नखशस्‍त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान् सहस्रश: ॥
सटावधूता जलदा: परापतन् ग्रहाश्च तद् द‍ृष्टिविमुष्टरोचिष: ।
अम्भोधय: श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशु: ॥
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैला: समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥
तत: सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् ।
अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे ।
प्रहर्षवेगोत्कलितानना मुहु: प्रसूनवर्षैर्ववृषु: सुरस्त्रिय: ॥
तदा विमानावलिभिर्नभस्तलं दिद‍ृक्षतां सङ्कुलमास नाकिनाम् ।
सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगु: स्त्रिय: ॥
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादय: ।
ऋषय: पितर: सिद्धा विद्याधरमहोरगा: ॥
मनव: प्रजानां पतयो गन्धर्वाप्सरचारणा: ।
यक्षा: किम्पुरुषास्तात वेताला: सहकिन्नरा: ॥
ते विष्णुपार्षदा: सर्वे सुनन्दकुमुदादय: ।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
ईडिरे नरशार्दुलं नातिदूरचरा: पृथक् ॥
जय जय श्रीराधे

Monday, August 16, 2021

DRAUPADI’S PRAYER TO THE SUPREME LORD KRISHNA TO SAVE HER MODESTY IN THE WICKED ASSEMBLY OF KAURAVAS

DRAUPADI’S PRAYER TO THE SUPREME LORD KRISHNA TO SAVE HER MODESTY IN THE WICKED ASSEMBLY OF KAURAVAS
शङ्खचक्रगदापाणॆ द्वारकानिलयाच्युत।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम्॥
हा कृष्ण द्वारकावासिन् क्वासि यादवनन्दन।`
इमामवस्थां सम्प्राप्तां अनाथां किमुपेक्षसे॥
जय जय श्रीराधे

BHAGAVAN’S ASSURANCE IN BHAGAVAD GITA

BHAGAVAN’S ASSURANCE IN BHAGAVAD GITA
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
--- श्रीमद्भगवद्गीता ४-७,८
जय जय श्रीराधे

Tuesday, August 10, 2021

SRI GODA DEVI PRARTHANA

SRI GODA DEVI PRARTHANA
विष्णुचित्तप्रियां पुत्रीं विष्णुपत्नीं गुणान्वितां ।
दयास्बवरूपिणीं दिव्यां गोदादेवीं नमाम्यहम् ॥
जय जय श्रीराधे

Friday, August 6, 2021

VEDIC CANON REGARDING DAKSHINA WHILE CONDUCTING DOMESTIC VEDIC RITUALS

While giving Dakshina to the Brihaspati, one has to accept whatever is given as dakshina without demanding. At the same time, the person who conducts the Vedic ritual should necessarily honor the Brihaspati based on his financial background. The same rule may be applied for those participating in the Sraddha (श्राद्ध) . We may infer that the principle of the financial capability of the Yajamana (यजमान) in terms of “यथा शक्ति “ applies in all such situations.
To substantiate this we may refer to Taittiriyaranyakam 1-132 which deals with the subject matter of giving Guru Dakshina to the Guru who has taught the Vedas in the Forest with the following four options :-
dhenu: dakshiNA --- Cow as Dakshina
kamsam vAsa: ca kshaumam --- Bronze Vessel with White Silk Vastram
anyat vA Suklam --- White cotton Vastram
yathA Sakti vA --- Whatever one can afford to give based on his capacity
Thus the first option is to give a cow as Guru Dakshina.
If this is not possible as a second option he may give Bronze Vessel with White Silk Vastram as Guru Dakshina.
If this is not possible as a third option he may give a white cotton Vastram as Guru Dakshina.
If this is also not possible as the forth and final option he may give whatever he can based on his capability as Guru dakshina.
तमाचार्यो द॒द्यात् । शिवा नश्शन्तमेत्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् । एवम॑पव॒र्गे । धे॑नुर्द॒क्षिणा । कंसव्वाँस॑श्च क्षौ॒मम् । अन्य॑द्वा शु॒क्लम् । य॑थाश॒क्ति वा । एवं स्वध्याय॑धर्मे॒ण । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति । --- तैत्तिरीयारण्यकम् १-१३२
जय जय श्रीराधे