श्रीपरशुरामप्रार्थना
जमदग्निप्रियं पुत्रं जगद्रक्षणकारणम् ।
महाविष्णुस्वरूपं तं नमामि भार्गवं प्रभुम् ॥
जय जय श्रीराधे
Monday, April 28, 2025
Saturday, April 26, 2025
SRI VALLABHACHARYA PRARTHANA (श्रीवल्लभाचार्यप्रार्थना)
श्रीवल्लभाचार्यप्रार्थना
पुष्टिमार्गप्रदीपं तं ज्ञानवैराग्यभूषणम् ।
नमामि वल्लभाचार्यं श्रीकृष्णप्रेमसागरम् ॥
जय जय श्रीराधे
पुष्टिमार्गप्रदीपं तं ज्ञानवैराग्यभूषणम् ।
नमामि वल्लभाचार्यं श्रीकृष्णप्रेमसागरम् ॥
जय जय श्रीराधे
Wednesday, April 23, 2025
RASHTRA SUKTAM (राष्ट्रसूक्तम् )
राष्ट्रसूक्तम्
ॐ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा राष्ट्रे रा॑ज॒न्यः॒ शूर॑ इष॒व्यो॒ऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्र्॑ ध्॒एनुर्वोढा॑न॒ड्वाना॒शुः सप्त॒इः पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य॒ यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ।
जय जय श्रीराधे
ॐ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा राष्ट्रे रा॑ज॒न्यः॒ शूर॑ इष॒व्यो॒ऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्र्॑ ध्॒एनुर्वोढा॑न॒ड्वाना॒शुः सप्त॒इः पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य॒ यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ।
जय जय श्रीराधे
Sunday, April 6, 2025
THE WORLD'S FIRST SLOKA IN SANSKRIT
The World’s first sloka in Sanskrit was composed by Valmiki Muni.
It appears in the world's first Kavya - Valmiki Ramayana १-२-१५ and is presented below:-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
जय श्रीराम
जय जय श्रीराधे
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
जय श्रीराम
जय जय श्रीराधे
Saturday, April 5, 2025
TALK ON "CONFLICT RESOLUTION IN SRIMAD VALMIKI RAMAYANAM"
Gave a talk on "Conflict Resolution in Srimad Valmiki Ramayanam " on 5th April 2025 at the Vedic Cultural Center
Bellevue, Seattle as part of Srirama Navami celebrations.
जय श्रीराम
जय जय श्रीराधे
जय श्रीराम
जय जय श्रीराधे
Subscribe to:
Posts (Atom)